Pages

Wednesday, September 30, 2015

व्याख्यानम्


पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपश्च समाधानं व्याख्यानं षड्विधं मतम् ॥


व्याख्यानमिति तत् कथ्यते यत्र एते षडंशाः भवन्ति । ते च पदविभागः पदार्थानां कथनम्, समासानां विग्रहप्रदर्शनम्, वाक्यानां योजनम्, आक्षेपः समाधानम् इति । तद्यथा काशिकाग्रन्थे वृद्धिरादैच् इति पाणिनीयसूत्रस्य निरूपणावसरे, पदच्छेदः – वृद्धिः आत्-ऐच्, पदार्थोक्तिः – वृद्धिः संज्ञा आत् दीर्घाकारात् ऐच् – ऐ औ, विग्रहः – आत् च ऐत् च आदैच् । वाक्ययोजना – आदैच् आ ऐ औ एते वृद्धिसंज्ञकाः स्युः, आक्षेपः – ननु अयं नियमः प्रसिद्धः यत् उद्देशमुक्त्वा ततः विधेयः वक्तव्यः इति ? कथमत्र विधेयस्य सूत्रस्य प्राथम्यम् ? समाधानम् – वृद्धेः मङ्गलार्थकत्वात् तस्य प्राथम्येन प्रयोगः ।

No comments:

Post a Comment