Pages

Saturday, September 12, 2015

यत् शैत्यं तत् जलस्य प्रकृतिः इति प्रयोगः कथम्?

   प्रश्नः - “छात्रेषु यः हरीशनामा सः मम मित्रम् “। अत्र सः मम मित्रम् इति प्रयोगः समीचीनः वा? उत तत् मम मित्रमिति ? उदाहरणान्तरम् - “यत् शैत्यं तत् जलस्य प्रकृतिः” । अत्र तत् जलस्य प्रकृतिः इति प्रयोगः युज्यते उत सः जलस्य प्रकृतिः इति । अर्थात् द्वितीयेन सर्वनामपदेन (सः, तत्) किं पूर्वोक्तस्य एव परामर्शः कर्तव्यः उत (हरीशनामा, शैत्यम्) पश्चात् विधीयमानस्य परामर्शः (मित्रम्, प्रकृतिः) इति सन्देहः ।
उत्तरम् - उभयत्रापि अन्वयः समीचीनः एव । “छात्रेषु यः हरीशनामा सः मम मित्रम्” अथवा “तत् मम मित्रम्” उभयथा अपि प्रयोगः साधु । द्वितीयोदाहरणे अपि “यत् शैत्यं तत् जलस्य प्रकृतिः”, “सः जलस्य प्रकृतिः” उभयथापि साधु । यत्र वाक्ये किञ्चित् उद्दिश्य यत्किञ्चित् विधीयते तत्र उद्देशस्य विधेयस्य वा लिङ्गस्य परामर्शः सर्वनाम्नः इष्टः एव । प्रथमोदाहरणे हरीशनामानम् उद्दिश्य मित्रत्वं विधीयते । द्वितीयवाक्ये शैत्यम् उद्दिश्य जलप्रकृतित्वं विधीयते । अत्र प्रमाणं तु भाष्यप्रयोगः एव । तथाहि पश्पशाह्निके – “किं यत्तत् सास्नालाङ्गूलककुदखुरविषाण्यर्थरूपम्, स शब्दः” इति भाष्यस्य व्याख्यानावसरे प्रदीपे – “उद्दिश्यमानप्रतिनिर्दिश्यमानयोः एकत्वमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गमुपाददत इति कामचारतः ‘स शब्दः’ इति पुंलिङ्गेन निर्देशः” इति । तत्रैव उद्योते उद्देशप्रतिनिर्देशयोः अर्थः इत्थमुक्तः – सिद्धवत्कीर्तनम् उद्देशः । प्रतिपाद्यतया विधेयतया वा कीर्तनं प्रतिनिदेशः । 

No comments:

Post a Comment