Pages

Saturday, September 12, 2015

'पठनीयं मया श्लोकः' इति प्रयोगः किं समीचीनः?

प्रश्नः - ननु “पठनीयं मया श्लोकः” इति प्रयोगः समीचीनः वा? श्लोकः इति शब्दः पुंलिङ्गे अस्ति, अतः ‘पठनीयः’ इति पुंलिङ्गे एव प्रयोगः करणीयः खलु? एवं “वक्तव्यं भवता कथा” इत्यादिप्रयोगाः समीचीनाः वा ?

उत्तरम् - समीचीनम्, भाष्येऽपि एतादृशः प्रयोगः दृश्यते । यथा “शक्यं चानेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्” (महाभाष्ये पश्पशाह्निके ‘लोकतः अर्थप्रयुक्ते शास्त्रेण धर्मनियमः यथा लौकिकवैदिकेषु’ इति वार्तिकस्य व्याख्यानावसरे) इति । अत्र क्षुत् इति स्त्रीलिङ्गे वर्तते अतः ‘शक्या’ इति वक्तव्ये शक्यमिति प्रयोगः भाष्यकारैः कृतः । तत्र कैयटेन उक्तम्, कर्मसामान्यविवक्षायां प्रयुक्तं नपुंसकं ततः शब्दान्तरसम्बन्धात् उपजायमानमपि स्त्रीत्वं बहिरङ्गत्वात् न बाधते इति । शक्या---क्षुत् प्रयोगः अपि समीचीनः एव । तदा प्रयुज्यमानं विशेष्यं मनसि निधाय प्रयोगः कृतः इति वक्तव्यम् । एवं पठनीयमिति प्रयोगकाले अपि क्रियासामान्यविवक्षया नपुंसकप्रयोगः । ततः श्लोकः इत्यस्य प्रयोगेऽपि न दोषः । किन्तु “श्लोकः मया पठनीयम्’ इति प्रयोगः न समीचीनः । अत्र विशेष्यस्य पूर्वमेव प्रयुक्तत्वात् ।

No comments:

Post a Comment