Pages

Saturday, September 19, 2015

“ये ये छात्राः उत्तरं वदन्ति, ते उत्तीर्णाः भवन्ति”, किमयं प्रयोगः समीचीनः?

  प्रश्नः - “ये ये छात्राः उत्तरं वदन्ति, ते उत्तीर्णाः भवन्ति”, किमयं प्रयोगः समीचीनः? “ते ते उत्तीर्णाः भवन्ति” इति द्विवारमेव प्रयोगः कर्तव्यः उत एकवारं प्रयोगः अपि युज्यते ?
उत्तरम् - एकवारं प्रयोगः अपि न दोषाय । यथा कात्यायनस्य वार्तिके प्रयोगः “कारकं चेत् विजानीयात् यां यां मन्येत सा भवेत्” । नात्र सा सा भवेत् इति प्रयोगः कृतः । अतः उद्देशे वीप्सा (द्विः प्रयोगः) वर्तते चेदपि प्रतिनिर्देशे वीप्सा विवक्षामनुसृत्य भवति । अतः “ते ते उत्तीर्णाः भवन्ति”, इति प्रयोगः अपि शक्यते कर्तुं, “ते उत्तीर्णाः भवन्ति” इति च । 

No comments:

Post a Comment