प्रश्नः - “ये ये छात्राः उत्तरं वदन्ति, ते उत्तीर्णाः
भवन्ति”, किमयं प्रयोगः समीचीनः? “ते ते उत्तीर्णाः भवन्ति” इति द्विवारमेव प्रयोगः
कर्तव्यः उत एकवारं प्रयोगः अपि युज्यते ?
उत्तरम् - एकवारं प्रयोगः अपि
न दोषाय । यथा कात्यायनस्य वार्तिके प्रयोगः “कारकं चेत् विजानीयात् यां यां मन्येत
सा भवेत्” । नात्र सा सा भवेत् इति प्रयोगः कृतः । अतः उद्देशे वीप्सा (द्विः प्रयोगः)
वर्तते चेदपि प्रतिनिर्देशे वीप्सा विवक्षामनुसृत्य भवति । अतः “ते ते उत्तीर्णाः भवन्ति”,
इति प्रयोगः अपि शक्यते कर्तुं, “ते उत्तीर्णाः भवन्ति” इति च ।
No comments:
Post a Comment