प्रश्नः - ‘देवालयः’
इति कश्चित् प्रयुङ्क्ते । कस्य देवस्य इति प्रश्नः कथं साधु ? यतोऽहि देवालयः इति
समस्तं पदम् । तत्पुरुषसमासः । तत्पुरुषसमासे च उत्तरपदार्थस्य प्राधान्यम् । पूर्वपदार्थः
तु उपसर्जनीभूतः एव । देवालयः इति समस्ते पदे आलयः इति उत्तरपदम् । अतः तत्पदार्थस्य
एव प्राधान्यम् । सर्वनाम्नः च उत्सर्गतः प्रधानपरामर्शित्वम् इति नियमः । अतः कस्य
इत्यनेन आलयस्य एव परामर्शः युक्तः न तु देवस्य । तस्मात् कस्य देवस्य इति प्रश्नः
कथं साधु स्यात् ।
उत्तरम्
– नात्र दोषः वर्तते । उत्तरपदार्थान्तर्गतस्य अपि पूर्वपदार्थस्य बुद्ध्या विभागं
परिकल्प्य अन्वयः भवितुमर्हति । यथा महाभाष्ये पश्पशाह्निके – ’अथ शब्दानुशासनम् ।
केषां शब्दानाम्’ इति उत्तरपदार्थान्तर्गतपूर्वपदार्थस्य केषाम् इति सर्वनाम्ना प्रत्यवमर्शः
।
No comments:
Post a Comment