Pages

Sunday, September 13, 2015

कस्य देवस्य इति प्रश्नः कथं साधु ?

         प्रश्नः - ‘देवालयः’ इति कश्चित् प्रयुङ्क्ते । कस्य देवस्य इति प्रश्नः कथं साधु ? यतोऽहि देवालयः इति समस्तं पदम् । तत्पुरुषसमासः । तत्पुरुषसमासे च उत्तरपदार्थस्य प्राधान्यम् । पूर्वपदार्थः तु उपसर्जनीभूतः एव । देवालयः इति समस्ते पदे आलयः इति उत्तरपदम् । अतः तत्पदार्थस्य एव प्राधान्यम् । सर्वनाम्नः च उत्सर्गतः प्रधानपरामर्शित्वम् इति नियमः । अतः कस्य इत्यनेन आलयस्य एव परामर्शः युक्तः न तु देवस्य । तस्मात् कस्य देवस्य इति प्रश्नः कथं साधु स्यात् ।

उत्तरम् – नात्र दोषः वर्तते । उत्तरपदार्थान्तर्गतस्य अपि पूर्वपदार्थस्य बुद्ध्या विभागं परिकल्प्य अन्वयः भवितुमर्हति । यथा महाभाष्ये पश्पशाह्निके – ’अथ शब्दानुशासनम् । केषां शब्दानाम्’ इति उत्तरपदार्थान्तर्गतपूर्वपदार्थस्य केषाम् इति सर्वनाम्ना प्रत्यवमर्शः ।

No comments:

Post a Comment