अष्टाध्यायी – पाणिनिः
वार्तिकम् – वररुचिः (कात्यायनः)
महाभाष्यम् – पतञ्जलिः
1. प्रदीपः – कैयटः
(महाभाष्यव्याख्यानम्)
2. उद्योतः – नागेशः
(महाभाष्यव्याख्यानम्)
सूत्रक्रमेण
व्याख्यानम्
काशिका – वामनः, जयादित्यः
1. न्यासः – जिनेन्द्रबुद्धिः
(काशिकाव्याख्यानम्)
2. पदमञ्जरी – हरदत्तः
(काशिकाव्याख्यानम्)
शब्दकौस्तुभः - भट्टोजिदीक्षितः
प्रक्रियाक्रमेण
व्याख्यानम्
प्रक्रियाकौमुदी – रामचन्द्राचार्यः
1. प्रसादः – विट्ठलाचार्यः
(व्याख्यानम्)
सिद्धान्तकौमुदी – भट्टोजिदीक्षितः
1. बालमनोरमा – वासुदेवदीक्षितः
(कौमुदीव्याख्यानम्)
2. तत्त्वबोधिनी
– ज्ञानेन्द्रसरस्वती (कौमुदीव्याख्यानम्)
3. प्रौढमनोरमा –
भट्टोजिदीक्षितः (कौमुदीव्याख्यानम्)
a. बृहच्छब्दरत्नम्, लघुशब्दरत्नम् – हरिदीक्षितः (भट्टोजिदीक्षितस्य
पौत्रः, नागेशभट्टस्य अयं ग्रन्थः इति केचित्)
b. रत्नप्रभा – सभापत्युपाध्यायः
c. सरला – नेनेपण्डितगोपालशास्त्री
d. प्रभा – भाण्डारिमाधवशास्त्री
e. बृहच्छन्देन्दुशेखरः, लघुशब्देन्दुशेखरः – नागेशभट्टः
(व्याख्यानम्, स्वतन्त्रविचाराश्च । भट्टोजिदीक्षितानां पौत्रस्य शिष्यः)
i. चन्द्रकला – भैरवमिश्रः (शेखरग्रन्थस्य व्याख्यानम्)
ii. चिदस्थिमाला – पायगुण्डेवैद्यनाथः (शेखरग्रन्थस्य व्याख्यानम्)
iii. दीपकः – नित्यानन्दपन्तः (शेखरग्रन्थस्य व्याख्यानम्)
लघुसिद्धान्तकौमुदी - वरदराजभट्टाचार्यः
अन्ये ग्रन्थाः
–
वाक्यपदीयम् – भर्तृहरिः
1.
अम्बाकर्त्री
– रघुनाथशर्मा
परिभाषेन्दुशेखरः – नागेशभट्टः
1.
गदा – पायगुण्डेवैद्यनाथः
2.
हैमवती – यागेश्वर-ओझा
वैयाकरणभूषणकारिकाः - भट्टोजिदीक्षितः
वैयाकरणसिद्धान्तभूषणम्/ वैयाकरणसिद्धान्तभूषणसारः
– कौण्डिभट्टः (भट्टोजिदीक्षितस्य भ्रातुष्पुत्रः)
1. काशिका – हरिरामकेशव काले
2. दर्पणम् - हरिवल्लभशर्मा
लघुमञ्जूषा,, परमलघुमञ्जूषा - नागेशभट्टः